1. તમારો પરીચય સંસ્કૃતમાં વર્ણવો.
मम नाम .......... अस्ति ।
मम पितुः नाम .......... अस्ति ।
मम मातुः नाम .......... अस्ति ।
मम महाविद्यालयस्य नाम .......... अस्ति ।
मम अग्रजः .......... l
अहं .......... ग्रामे / नगरे निवासं करोमि ।
अहं .......... भाषां वदामि ।
मम मुख्य विषयः .......... अस्ति ।
अहं .......... सत्रे अभ्यासं करोमि ।
2. તમારી દિનચર્યા સંસ્કૃતમાં વર્ણવો.
मम नाम अल्पेश: ।
अहं प्रातःकाले सार्धपञ्चवादने उत्तिष्ठामि ।
अनन्तरं दन्तधावनं च स्नानादि दैनिकं क्रियाः करोमि ।
षड्वादनतः सपादषड्वादनपर्यन्तं व्यायामं करोमि ।
तत्पश्चात् योगं च प्राणायामं करोमि ।
सप्तवादने ईश्वरं स्मरामि ।
सार्धसप्तवादने वर्तमानपत्रस्य वाचनं करोमि l
अष्टवादने अल्पाहारं करोमि l
अल्पाहारं अनन्तरं दुग्धं पिबामि ।
सार्ध अष्टवादनतः सार्धदशवादनपर्यन्तं स्वाध्यायं करोमि ।
एकादशवादने भोजनं करोमि ।
द्वादशवादने विद्यालयं गच्छामि ।
3. કોઇ એક संस्कृतमहत्त्वगीतानि લખો.
संस्कृतेन पाठनं संस्कृताय जीवनम् ।
संस्कृतेन पाठनं संस्कृताय अर्पणम् ॥
एकैकपदमपि निक्षिपाम तत्पथे
प्रत्यूहकण्टकम् उत्खनाम तत्पथे
लक्ष्यमुन्नतं तदा प्राप्नुयाम सत्पथे ॥ संस्कृतेन पाठनं.....
चिन्तितं व्रतमिदम् आचराम जीवने
स्वीकृतं व्रतमिदं न त्यजाम जीवने
परजनैरपि व्रतं कारयाम जीवने || संस्कृतेन पाठनं....
संस्कृतेन चिन्तनं मानसोल्लासनम्
संस्कृतेन लेखनं सर्वकार्यसाधनम्
संस्कृतेन भाषणं भरतवर्षभूषणम् ॥ संस्कृतेन पाठनं....
4. दशाधिक व्यावहारिक वस्तूनां नामानि लिखतु ।
घटी - ઘડો
कूणी - બોટલ
तुला - ત્રાજવું
मुद्रा - સિક્કો
शाटीका - સાડી
वातायनम - બારી
दिनपत्रिका - છાપું
चमस: - ચમસી
कागदम - કાગળ
5. १ तः २० संख्या संस्कृतेन लिखत ।
१- एकम्
२- द्वे
३- त्रीणि
४ - चत्वारि
५- पञ्च
६ - षट्
७- सप्त
८- अष्ट
९ - नव
१० दश
११- एकादश
१२- द्वादश
१३ - त्रयोदश
१४ - चतुर्दश
१५ - पञ्चदश
१६ - षोडश
१७ - सप्तदश
१८- अष्टादश
१९ - नवदश
२० - विंशतिः
३० त्रिंशत्
४० चत्वारिंशत्
५० पञ्चाशत्
६० षष्टिः
७० सप्ततिः
८० अशीतिः
९० नवतिः
१०० शतम्
6. किमपि पञ्च व्यावहारिकशब्दाः तथा च पञ्च कौटुम्बिकसम्बन्धाः नाम संस्कृत ।
व्यावहारिकशब्दाः
अधिकारी - અધિકારી
कार्यालय: - કાર્યાલય
लोकयानम - બસ
दुग्धम - દૂધ
सांय - સાંજ
मध्याह्न - બપોર
कौटुम्बिकसम्बन्धाः
માતા - जननी
પિતા - जनक:
ભાઈ - भ्राता
કાકા - पितृव्य:
કાકી - पितृव्या
પત્ની - भार्या
7. किमपि एक बालगीतानि लिखतं ।
अहं नमामि मातरम्
पितुः करोमि आदरम ।।
स्वयं पठामि सर्वदा
प्रियं वदामि सर्वदा ।।
हितं करोमि सर्वदा
शुभं करोमि सर्वदा ।।
हरिं नमामि सादरम्
गुरुं नमामि सादरम् ।।
भारतं भारतं भवतु भारतम् ।
शक्तिसम्भृतं युक्तिसम्भृतम् ।
शक्तियुक्तिसम्भृतं भवतु भारतम् ॥
शस्त्रधारकं शास्त्रधारकम् ।
शस्त्र शास्त्रधारकं भवतु भारतम् ॥
रीतिसंस्कृत नीतिसंस्कृतम् ।
रोतिनीतिसंस्कृतं भवतु भारतम् ॥
कर्मनैष्ठिकं धर्मनैष्ठिंकम् ।
कर्मनैष्ठिकं भवतु भारतम् ॥
8. નીચે આપેલ સમયને સંસ્કૃતમાં દર્શાવો.
02.00 વાગ્યા - द्विवादनम्
07.15 વાગ્યા - सपाद सप्तवादनम्
08.30 વાગ્યા - सार्ध अष्टवादनम्
09.45 વાગ્યા - पादोन दशवादनम्
03.05 વાગ્યા - पञ्चाधिक त्रिवादनम्
10.10 વાગ્યા - दशाधिक दशवादनम्
02.55 વાગ્યા - पञ्चोन त्रिवादनम्
11.50 વાગ્યા - दशोन द्वादशवादनम्
9. ફળ અને ફૂલના પાંચ પાંચ નામ જણાવો.
ફૂલ
करवीरं - કરેણ
कुब्जकं - ગુલાબ
चम्पकः - ચંપો
जातीपुष्पं - ચમેલી
दिवाकरः - સુર્યમખી
धतूर - ધતૂરો
ફળ
द्राक्षाफलम् દ્રાક્ષ
दाडिमं દાડમ
नारङ्गं નારંગી
नारिकेलम् નાળિયેર
सेवम् સફરજન
अनासम् અનાનસ
आम्रफ़लम् કેરી
सीताफ़लम् સીતાફળ
चिकूलं ચીકુ
10. કોઇ એક शिशुगीतानि લખો ।
गन्त्री गच्छति ।
अग्रे गच्छति । पूष्ठे गच्छति ॥
उच्चे : गच्छति । नीचैः गचछति ।।
गन्त्री गच्छति ।
मन्दं गच्छति । शीघ्रं गच्छति ॥
वक्रं गच्छति । सरलं गच्छति ॥
गन्त्री गच्छति । गन्त्री गच्छति ||
11. आरुणि गुरोः नाम किम् आसीत् ?
आरुणि गुरोः नाम धौम्य: महर्षिः आसीत् ।
12. स्वामी विवेकानन्दस्य मातुः - पितृ: नाम किम् आसीत् ?
मातुः नाम - भुवनेश्वरीदेवी
पितृ: नाम - विश्वनाथदत्त:
जन्म : १२ जनवरी १८६३
जन्म स्थल - कोलकातानगरे
13.
14. मूल्यसुभाषितानि ।
हस्तस्य भूषण् दानं सत्यं कण्ठस्यं भूषणम् ।
श्रोत्रस्य भूषण् शास्त्र भूषणैः किं प्रयोजनम् ॥
15. कोडपि दे वैचारिक सुभाषितानि ।
• टका धर्मः टका कर्मः टका हि परम तपः ।
यस्य हस्ते टका नास्ति हाटके टकटकायते ॥
• कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥
16.
17.
18.
19.
20.
21.
S
22.
S
23.
લે
24.
Z
25.
G